B 134-15 Bhūtaḍāmaratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 134/15
Title: Bhūtaḍāmaratantra
Dimensions: 24.5 x 9 cm x 53 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1073
Remarks:


Reel No. B 134-15 Inventory No. 11971

Title Bhūtaḍāmaratantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 24.5 x 9.0 cm

Folios 53

Lines per Folio 7

Foliation figures in the right hand margin on the verso

Place of Deposit NAK

Accession No. 4/1073

Manuscript Features

Excerpts

Beginning

❖ oṃ namo guruve (!) ||

krodhādhipaṃ namaskṛtya vyomavaktraṃ surāntakaṃ |

abhedyadhedakaṃ staumi bhūtaḍāmaranāmakaṃ ||

trailokyādhipatiñ caiva suralokanamaskṛtaṃ ||

unmattabhairavan natvā pri(!)cchaty unmattabhairavī || ||

unmattabhairava uvāca ||

kathaṃ yakṣāpsaro nāgāḥ kinnarāḥ pramathādayaḥ |

jambūdvīpe kalau siddhiṃ yad icched vā varāṅganā(!) || (fol. 1v1–4)

End

na mṛte pi tyayā(!) devī mṛte ⟪‥⟫ so (parīyabhe) ||

bhaktihīne durācāre hiṃsāvṛta(!)parāyaṇe ||

sālasyaṃ(!) durjjane duṣṭe gurūbhaktī(!)vivarjjite ||

anyathāvādine jñānaṃ yat surar api durllabhaṃ ||

anyathā krodhavajreṇa vināśo bhavitā tava ||

unmattabhairavaṃ prāha bhairavīsiddhipaddhatiṃ |

tantracūḍāmaṇau divyatantre ʼsmin bhūtaḍāmare || (fol. 53r5–8)

Colophon

|| iti bhūtaḍāmaramahātantrarāje yakṣasiddhisādhanavidhiḥ pañcadaśaḥ paṭalaḥ samāpto yaṃ granthaḥ || 15 || (fol. 53r8)

Microfilm Details

Reel No. B 0134/15

Date of Filming 17-10-1971

Exposures 54

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 05-02-2008

Bibliography