B 134-15 Bhūtaḍāmaratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 134/15
Title: Bhūtaḍāmaratantra
Dimensions: 24.5 x 9 cm x 53 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1073
Remarks:
Reel No. B 134-15 Inventory No. 11971
Title Bhūtaḍāmaratantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 24.5 x 9.0 cm
Folios 53
Lines per Folio 7
Foliation figures in the right hand margin on the verso
Place of Deposit NAK
Accession No. 4/1073
Manuscript Features
Excerpts
Beginning
❖ oṃ namo guruve (!) ||
krodhādhipaṃ namaskṛtya vyomavaktraṃ surāntakaṃ |
abhedyadhedakaṃ staumi bhūtaḍāmaranāmakaṃ ||
trailokyādhipatiñ caiva suralokanamaskṛtaṃ ||
unmattabhairavan natvā pri(!)cchaty unmattabhairavī || ||
unmattabhairava uvāca ||
kathaṃ yakṣāpsaro nāgāḥ kinnarāḥ pramathādayaḥ |
jambūdvīpe kalau siddhiṃ yad icched vā varāṅganā(!) || (fol. 1v1–4)
End
na mṛte pi tyayā(!) devī mṛte ⟪‥⟫ so (parīyabhe) ||
bhaktihīne durācāre hiṃsāvṛta(!)parāyaṇe ||
sālasyaṃ(!) durjjane duṣṭe gurūbhaktī(!)vivarjjite ||
anyathāvādine jñānaṃ yat surar api durllabhaṃ ||
anyathā krodhavajreṇa vināśo bhavitā tava ||
unmattabhairavaṃ prāha bhairavīsiddhipaddhatiṃ |
tantracūḍāmaṇau divyatantre ʼsmin bhūtaḍāmare || (fol. 53r5–8)
Colophon
|| iti bhūtaḍāmaramahātantrarāje yakṣasiddhisādhanavidhiḥ pañcadaśaḥ paṭalaḥ samāpto yaṃ granthaḥ || 15 || (fol. 53r8)
Microfilm Details
Reel No. B 0134/15
Date of Filming 17-10-1971
Exposures 54
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 05-02-2008
Bibliography